Svayaṃbhūstavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

स्वयंभूस्तवः

svayaṃbhūstavaḥ



namaste viśvarūpāya jyotīrūpāya te namaḥ |

namaḥ svayaṃbhave nityaṃ jagaduddhārahetave || 1 ||



tvaṃ buddhastvaṃ ca dharmo daśabalatanayastvaṃ tathā bodhisattva-

stvaṃ bhikṣuḥ śrāvakastvaṃ kuliśavaradharastvaṃ tathā dharmadhātuḥ |

tvaṃ brahmā tvaṃ ca viṣṇuḥ pramathagaṇapatistvaṃ mahendro yamastvaṃ

tvaṃ pāśī tvaṃ dhaneśastvamanalapavanau nairṛtastvaṃ maheśaḥ ||2 ||



bhūtāḥ pretāścatiryak tvamamaramaditimārnavāstvaṃ vayaṃ ca

cāturyonistvameva triguṇavaratanuḥ pañcajñānaikamūrtiḥ |

varṇāstvaṃ kālamāsā dinamapi rajanī pañcabhūtāstvameva

annaṃ ratnaṃ ca sarvaṃ matirati mahatī naḥ sadā tvāṃ natāḥ smaḥ || 3 ||



pañcajñānena buddhān sṛjasi svayamatho bodhisattvāṃśca pañca-

bhūtānetān guṇāṃstrīnajaharigiriśān sthāvarāñjaṅgamāṃśca |

sarveṣāṃ cetasi stho naṭayasi sakalaṃ sarvato rakṣako'si

tvaṃ bījaṃ cāṅkurastvaṃ phalamapi viṭapī sarvadā tvāṃ natāḥ smaḥ || 4 ||



śreṣṭhaṃ kṣatraṃ tvamasmin prabhavasi bhagavān sarvataḥ sarvadevān

grāmāṃstīrthāni deśān nṛpasahitanarān naigamāṃścāpi sarvān |

dvīpeṣvanyeṣvapi tvaṃ vibhajasi sakalaṃ jyotiṣāṃ saṃvibhāgam

bījībhūtaikadīpo'syakhilamapi jagadvayāpakastvāṃ natāḥ smaḥ || 5 ||



jyotistvadīyaṃ parito visāri sitāruṇaśyāmakapītaraktaṃ

dṛṣṭaṃ tataḥ sarvamidaṃ bhavantaṃ manyāmahe tvāṃ praṇatāḥ sma nityam || 6 ||



nutiṃ mahārājakṛtāṃ ye paṭhiṣyanti mānavāḥ |

cakravartipadaṃ prāpya te hi muktimavāpnuyuḥ || 7 ||



śrīcāturmahārājakṛtaṃ svayaṃbhūstavaṃ samāptam |